SearchBrowseAboutContactDonate
Page Preview
Page 584
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailashsagarsuri Gyanmandir www.kobatirth.org मालाटा. नपदे कंतो। कस्साएसा कुण सेसं ॥ ५ ॥ व्याख्या-आणाएति' चिय इति' निश्चयेन 1 'आगाएत्ति' आइयैव चरणं चारित्रं, जिनाझापालनमेव चारित्रमित्यर्थः, तनंगे आज्ञानं. ॥॥ गे च कृते सति हे शिष्य जानीहि किं न नममिति. आज्ञानंगे सर्वमेव नग्नमित्यर्थः, प्रा. झां जिनाझामतिक्रांतो, यदि जिनाझोलंधिता, तर्हि कस्यादेशात् शेषमनुष्ठानादि करोति ? आझांविनाऽनुष्ठानादिकरणं विबनैवेत्यर्थः ॥ ५॥ ॥ मूलम् ॥-संसारो अ अणंतो । नळुचरित्तस्स लिंगजीवस्स ॥ पंचमहत्वयतुंगो । पा- गारो निलिन जेण ॥६॥ व्याख्या- संसारो इति' संसारश्चतुर्गतिब्रमणरूपोऽनंतो जे यः, कस्यानंतः संसारः ? ब्रष्टचारित्रस्य, कीदृशस्य ? लिंगेन मुखवस्त्रिकारजोहरणादिरूपेण वेषेण यो जीवतीत्येवंशीलस्य, पंचमहाव्रतरूपस्तुंग नच्चः प्राकारो उर्गो येन निलिनत्ति' नेदितो नेदं प्रापितः, निर्लाग्यशेखरस्य तस्याऽनंतसंसारित्वं नवतीत्यर्थः ॥ ६॥ ॥ मूलम् ॥—न करेमिति नणिता । तं चेव निसेवए पुणो पावं ॥ पञ्चरकमुसावा । मायानिगश्पसंगो य ॥ ७ ॥ व्याख्या-न करेमित्ति' न करोमि, न कारयामि, कुवैत ॥५७१। For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy