SearchBrowseAboutContactDonate
Page Preview
Page 585
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsur Gyanmandir उपदेश- ॥५॥ नानुजानामीति नवकोटिसहितं नणित्वा कथयित्वापि, सदेव च यत्प्रत्याख्यातं तदेव पापं मालाटी, यः पुनर्निषेवते, स प्रत्यदं मृषावादी शेयः, स यादृशं वदति तादृशं न करोतीत्यर्थः, च पु. नायाशब्देनांतरंगाऽसत्यत्वं, निकृतिश्च वाद्यासत्यत्वं, तयोः प्रसंगो यस्य स एतादृशो शेयः. ॥ मूलम् ॥-लोएवि जो ससुगो । अलिअं सहसा न नासए किंचि ॥ जइ दिरिकनवि अलिअं । नासा तो किंचि दिरकाए ॥ ॥ व्याख्या-'लोए इति ' लोकेऽपि यः स. शुको जवति, पापन्नीरुवति, स सहसाऽविमृश्य किंचिदप्यलीकं न नापते. अथ यदि दीतितोऽपि सन्, गृहीतचारित्रोऽपि सन् अलीकमसत्यं 'नासनि' नाषते ' तो इति' तहिं दीक्षया किं ? अपि तु न किमपीत्यर्थः ॥७॥ ॥ मूलम् ॥-महत्वयअणुवयाई । उमिनं जो तवं चर अन्नं ॥ सो अन्नाणो मूढो । ना.) बाबुको 'मुणियवो ॥ ए ॥ व्याख्या- महत्वय इति' महाव्रतानि साधूनां, अणुव्रतानि च ॥ २॥ श्राज्ञनां, तानि ‘उमित्ति' मुक्त्वा योऽन्यत्नपश्चरति, महाव्रताऽणुव्रताऽतिरिक्तं तपःकष्टादि करोति, सोऽझानी मूर्खः पुमानज्ञानकष्टकारीत्यर्थः, नावा नौकया हस्तप्राप्तयापि 'बुझोति' For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy