SearchBrowseAboutContactDonate
Page Preview
Page 583
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir नपदेश- ॥५ ॥ ॥ मूलम् ॥–सवंति नणिकणं । विर खलु जस्स सल्विया नचि ॥ सो सव्वविरश्वाई मालाटी. । चुक्कर देसं च सत्वं च ॥ ३ ॥ व्याख्या-'सबंति इति ' ' सवं सावऊ जोगं पञ्चरकामि' इति नणित्वापि, सर्वसाद्ययोगप्रत्याख्यानं कृत्वापि यस्य खलु निश्चितं सर्विका संपूर्णा विरतिः षट्कायप्रतिपालनरूपा नास्ति, स सर्वविरतिवादीति प्रतिज्ञाकृत्, अहं सर्वविरतोऽस्मी. ति प्रलापकृत् 'चुकत्ति ' अश्यति हारयतीति यावत् 'देसं चेति ' देशविरतिं श्राःधर्म, - सत्वं चेति' सर्वं सर्वविरतिरूपं साधुधर्मं ॥ ३ ॥ ॥ मूलम् ॥-जो जहवायं न कुण । मिदिछी तन हु को अन्नो ॥ वढे अमिबत्तं । परस्स संकं जणेमाणे ॥ ४ ॥ व्याख्या—'जो जहवायं इति ' यो यथावाद न करोति, यादृशं वचनं जटिपतं तादृशं क्रियानुष्ठानादि न करोतीत्यर्थः, 'तनति' तस्मात्पुरुषात् 'हु') निश्चितं कोऽन्यो मिथ्यादृष्टिः ? अपि तु न कोऽपीत्यर्थः, स एव मिथ्यात्वधारी, यतः स पु. ॥५०॥ मान् मिथ्यात्वं वाईयति. किं कुर्वन् ? 'परस्सत्ति' परेषामन्यलोकानां शंकां जनयन्नुत्पादयन, ॥ मूलम् ॥-आणाए चिय चरणं । तं नंगे जाणिहि किं न नंगंति ॥ आणं च अ.. For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy