SearchBrowseAboutContactDonate
Page Preview
Page 548
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailashsagarsuri Gyanmandir www.kobatirth.org नपदेश- मालाटी. ॥५४॥ पापकर्मकारकागां, कश्रमदितं ? तदाह-मृताः संतः 'तमसंमिति' तमसि तमोरूपेऽर्यान- | रकरूपे पतंति परनवे, जीवंतः संतो वैरं वैरन्नावं च वईयंति, अनेकजीवानां मारणेनेत्यर्थः ॥ मूलम् ॥-अवि चंति य मरणं । न य परपी करंति मणसावि ॥ जे य सुवियसुगइपहा । सोअरियसुन जहा सुलसो ॥ ५ ॥ व्याख्या-' अवि इति' च पुनर्मरएमपीचंति वांति स्वयं, परं न च इति नैव परस्य पीमां कुर्वैत्युत्पादयंति, मनसापि चित्तेनापि, कथं तर्हि कायेन वचसा च वांबतीत्यर्थः, ये च पुरुषाः सुविदितसुगतिपथाः सुज्ञातसुगतिमार्गा व ते, ते पुरुषाः सौकरिकः कालसौकरिकस्तस्य सुतः पुत्रः सुलसो या यादृशस्तादृशा बोध्याः, यथा सुलसेन परपीमा न कृता, तथा तेऽपि न कुवैतीत्यर्थः ॥ ५ ॥ अथ सुलससंबंधः सविस्तरं कथ्यते राजगृहे पुरे महाक्रूरकर्मकारकोऽधर्मी कालसौकरिकनामा पशुवधकारको वसति, स प्रतिदिनं पंचशतमहिषाणां वधं करोति, कुटुंबपोषणं च करोति. तहे सुलसनामा पुत्रः, स चाऽनयकुमारसंसर्गेण श्रावको जातः, अथ कियता कालेन कालसौकरिकस्यांगे महांतो ॥५ ॥ 5c For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy