SearchBrowseAboutContactDonate
Page Preview
Page 549
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir नपदेशन रोगाः समुत्पन्नाः, तदिनाः स सोढुं न शक्रोति, बहुविलापपूत्कारादि च करोति. स्वजनामालाटी, बह्वप्यौषधं कारयंति, परं तस्य वेदना न शाम्यति. तदा पितृदुःखदुःखितेन सुलसेनाऽनयकु॥५४॥ माराग्रे कश्रितं, तदाऽनयकुमारेण कथितं नो सुलस त्वदीयोऽयं पिता महापापी नरकगति गामी वर्तते, ततस्तस्य समीचीनौषधे कृते सातं न नविष्यति, अत एतम्य मध्यमौषधं कारय ? यथा तस्य सौख्यं नवेत. अनयाऽनयकुमारबुद्ध्या सुलसो गृहमागत्य पितुरंगे विष्टादिदुर्गंधवस्तुविलेपनं चकार. बदरीबब्बूलादीनां कंटकेषु तस्य शयनं कारयामास, कटुककपायतिक्तोषधार्पणेन गोमहिषीमूत्रपानेन स्वग्रामसूकरादिविष्टाधूपदानेन राक्षसवेतालादीनां रूपदर्शनेन च स तस्यांगे महत्सौख्यमुत्पादयामास. एतत्प्रकारकरणेन सोऽप्यतिशयेन सौ. ख्यं मन्यतेस्म. पश्चात्काल सौकरिको मृत्वा सप्तमपृथिव्यां नारकत्वेनोत्पन्नः, तस्य प्रेतकार्य कृतं. पश्चात्कुटुंबेन सुलसायोक्तं त्वमपि पितृवत्पंचशतमहिषमारणेन कुटुंबपोषणं कुरु ? कु. ॥५६॥ टुंबरीतिं प्रवनय ? सर्वेषां वृक्षश्च भवेति कुटुंबवाक्यं श्रुत्वा सुलसो वदतिस्म, एतत्पापकर्माअहं न करोमि. पापाचरणेन नरकं गलतो मम न कोऽप्याधारः, मां हिंसां जिह्वास्वादेन ये M For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy