SearchBrowseAboutContactDonate
Page Preview
Page 547
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsur Gyanmandir मालाटो उपदेश तमेव श्रेयः, पापकर्माचरणेन परनवे नरकदुःखप्राप्तरित्यर्थः, 'बहुवायंमित्ति' समुत्पन्ने ब- हुरोगे, वेदनां सोढुमसमर्थे, एतादृशेऽपि देहे कायविषये 'विसुप्रमाणस्सत्ति' विशुद्ध्यमा. | नध्यानस्य पुरुषस्य मरणं वरं श्रेष्टं, यतस्तस्य परनवे सातिप्राप्तिनवति ॥४॥ ॥ मूलम् ||-तवनियमसुठियाणं । कल्लाणं जीविअंपि मरणंपि ॥ जीवंतजति गुणा । मयावि पुण सुग्गइं जंत ॥ ४३ ॥ व्याख्या-'तव इति ' तपसि हादश विधे, नियमे गृ. हीतव्रते सुस्थितानां दृढानामेतादृशानां सुसाधूनां कल्याणकारि जीवितमपि, अथ च मरणमपि, नन्नयमपीत्यर्थः, यतो जीवतां धर्मवृक्षः, परनवे सजतेरवाप्तेश्चेति. तदेवोत्तरा नाहजीवंतः संतो' गुणानर्जयति समुपार्जयंति. पुनर्मता अपि च सतिं स्वर्गमोक्षादिरूपां गवं. ति प्राप्नुवंति ॥ ४३ ॥ 2 ॥ मूलम् ॥–अहियं मरणं अहियं च । जीवियं पावकम्मकारीणं ॥ तमसंमि पति 8 मया । वरं वलृति जीवंता ॥ ४ ॥ व्याख्या-'अहियं इति ' मध्यमं मरणं प्राणवियोग श्व पुनर्जीवितमपि प्राणधारणमप्यहितमहितकारि, केषां पुरुषाणां ? पापकर्मकारिणामिति ॥५४॥ For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy