SearchBrowseAboutContactDonate
Page Preview
Page 527
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir नपदेश मालाटो। ॥५॥ र्गः कारणेनापत्तौ यदायिते तत्, तयोविधिस्तं, एतान् सर्वान् गाथाक्ष्योक्तप्रकारानजानन् अबहुश्रुतो लिंगधारी ' कहं जयनत्ति' कथं यत्न करोति मोक्षमार्गाराधने ? ॥ १७ ॥ ॥ मूलम् ॥–सोसायरियकमेण य । जणेश गहिआई सिप्पसबाई॥ नजंति बहुविदा६। न चख्खुमित्ताणुसरियाई ॥ १५ ॥ व्याख्या-'सीसायरिय इति ' शिष्याचार्यक्रमण, शिष्यो विनयपूर्वकमाचार्य कलाचार्यादिकं प्रसन्नीकृत्य विद्यां गृह्णातीति क्रमेण, विनयपूर्वकं गुरुसमीपादित्यर्थः, जनैलॊकैगृहीतानि शिल्पानि चित्रादीनि, शास्त्राणि व्याकरणादीनि, तानि सम्यक् शिक्षितान्येव विज्ञानशास्त्राणि ज्ञायते, नत्वन्यथेत्यर्थः, 'नऊंतित्ति' ज्ञायते, बहुविधानि बहुप्रकाराणि, न इति न ज्ञायते चक्षुर्मात्रेण चक्षुर्दर्शनमात्रेण 'अणुसरियाई इ. इति ' अनुश्रुतानि स्वयं शिक्षितानि शोनां न प्राप्नुवंतीत्यर्थः, तदा लोकोत्तरमार्गस्य किमु कथनीयमिति नावः ॥१७॥ ॥मूलम् ॥-जह नऊमिनं जाण । नाणी तवसंजमे नवायविन ॥ तद चख्खुमित्तद रिसण-सामायारी न याति ॥ २० ॥ व्याख्या- जह इति ' यश्रोद्यमं कर्तुं जानाति ॥५ ॥ For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy