SearchBrowseAboutContactDonate
Page Preview
Page 526
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir मुपदेश- मालाटी, ॥५३॥ कः क्लेशं प्राप्नोति. 'चिय इति ' निश्चयेन मार्गे ब्रष्टो नूत्वा महदुःखं प्राप्नोतीत्यर्थः, ‘तह इति ' तथाऽनेन दृष्टांतन लिंगशब्देन साधुवेषः, आचारदाब्देन क्रिया, तयोर्धारको, लिंगाचा. रौ स्वबुद्ध्या करोतीत्यर्थः, 'सुअमित्तो इति ' सूत्राक्षरमात्रज्ञाता. ॥ १६ ॥ ॥ मूलम् ॥-कप्पाकप्पं एसण-मणेसणं चरणकरणसेहविहिं॥ पायचित्तविहिंपि यदवाश्गुणेसु असमग्गं ॥ १७ ॥ व्याख्या- कप्पाकप्पं इति' कल्पं कल्पनीयमथवाऽक पनीयं, एषणामाहारशुदि, अनेषणामाहारदोषान्, चरणसप्ततिकां, करणसप्ततिकां, नवदी. वितशिक्षाविधि, प्रायश्चित्तं दशविधालोचनादिन्नेदरूपं, तस्य विधिमजाननिति सर्वत्र संबंधः, च्यादयो व्यक्षेत्रकालनावाः, गुणा नत्तममध्यमास्तेषु विषये समग्रं संपूर्णमजानन ॥१७॥ ॥ मूलम् ॥–पवावणविहि नवठा-वणं च अजाविहिं निरवसेसं ॥ नस्सग्गाववायविहिं । अयाणमायो कहं जयन ॥ १७ ॥ व्याख्या-'पवावयण इति ' प्रव्राजनविधिं नवी- नानां दीक्षाव्यवहारमजानन्, नपस्थापना महाव्रतोच्चारणं, तविधिमजानन, अन्जाशब्देन साध्वी, तस्या विधिमजानन्, निरवशेष संपूर्णमुत्सर्गमार्गः शुक्षाचारपालनरूपः, अपवादमा ॥५३॥ For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy