SearchBrowseAboutContactDonate
Page Preview
Page 528
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir मालाटी. उपदेश- ज्ञानी पुमान, सिहांतझानेन यादृशमुद्यमं करोति, कस्मिन् विषये ? तपसि अथ संयमे सं. - यमविषये, कीदृशो ज्ञानी ? ' नवायविन इति' नपायवित् ' तह इति' तथा चक्षुर्मात्रदर्श ॥५२५॥ नेन क्रियानुष्ठानादि कुर्वतामन्येषां समीपाद्दर्शनेन सामाचारी शुक्षाचारं न जानाति, स्व ज्ञानेन यादृशं ज्ञायते, न तादृशं परस्माद्दर्शनेनेत्यर्थः ॥ २० ॥ बा ॥ मूलम् ।।-सिप्पाणि य सवाणि य । जाणंतोवि न य गँज जो से ॥ तेसिं फलं न भुंज । इअ अजयंतो जश् नाणी ॥ १ ॥ व्याख्या- सिप्पाणि इति ' शिल्पानि चिपत्रिकर्मादीनि, शास्त्राणि व्याकरणादीनि, जाननपि यः पुरुषो न च नैव योजयति प्रवर्त्तयति, एतावता तक्रियां न करोतीत्यर्थः, स पुमान तेषां शिल्पादीनां फलं धनलानादिकं न भुनति, न प्राप्नोतीत्यर्थः, 'इअ इति ' अनेन प्रकारेण 'अजयंतोत्ति ' अयतनां कुर्वन् शानवानपि यतिः साधुर्मोक्षरूपं फलं न प्राप्नोतीत्यर्थः ॥ १॥ ॥ मूलम् ॥–गारवतियपडिवज्ञ । संजमकरणुऊमंति सीअंता ॥ निग्गंतूण गणान। हिंडंति पमायरनंमि ॥ २२ ॥ व्याख्या-' गारव इति ' गारवत्रिके रसझाइसातरूपे गारव ॥२५॥ For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy