SearchBrowseAboutContactDonate
Page Preview
Page 525
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir मालाटो नपदेश तज्ञानः 'किलिस्सानि ' कष्टमेव सहते, यद्यपि करोत्यतिदुष्करं मासपणादितपः, तथा- Sपि स क्लेशमेव सहते, तुः पुनरर्थे, सुंदरबुद्ध्या समोचीनबुद्ध्या कृतं बह्वपि तत्तपो न सुंदर ॥५२॥ नवति, तदज्ञानकष्टतुल्यमित्यर्थः ॥ १४ ॥ ॥ मूलम् ॥–अपरिछियसुयनिहसस्स । केवलमन्निनसुनचारिस्त ॥ सवुजमेणवि कयं । अनाणतवे बहु पमर ॥ १५ ।। व्याख्या- अपरिचिय इति' अज्ञातः 'सुयनिहसति' श्रुतनिकषः सिद्धांतरहस्य येन तस्य, केवलमन्निनं टीकादिज्ञानरहितं यत्सूत्राकरमानं, तेन चरति तदनुसारेण गबतीत्येवंशीलस्तस्य, एतादृशस्य सर्वोद्यमेनापि कृतं क्रियानुष्ठा- नादि अज्ञानतपसि अज्ञानकष्टे पतति, तदुपरि दृष्टांतमाह ॥ १५॥ म ॥ मूलम् ।।-जह दायमिवि पदे । तस्स विसेसे से पहस्सयागंतो । पहिन किलि स्सा चिय | तह लिंगायारसुअमत्तो ॥ १६ ॥ व्याख्या-'जह इति ' यथा केनचित्पुरुषेण पांथस्य 'पहे इति ' पथि मार्गे ' दायंमित्ति' दर्शितेऽपि, तस्य 'पहस्सनि' पथो मार्गस्य विशेषान, दक्षिणो वायं वामो वायमित्यादिरूपानजानन्, एतादृशः ‘पहिनति ' पथि ॥२२॥ For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy