________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
मालाटो,
नपदेश- ॥ मूलम् ॥–बायालमेसणान । न ररकर धाइसिङपिंडं च ॥ आहारे अनिरकं । वि.
गश्न सन्निहि खा ॥ ५५ ॥ व्याख्या-बायाल इति' चित्वारिंशत्संख्याका एषणा इ. ॥धए ति आहारविरया गवेषणास्तान न रक्षति, न पालयति, आहारदोषान निवारयतीत्यर्थः, च
पुनर्धात्रीपिं न रक्षति, न निवारयति. 'सिज्जत्ति' शय्यातरपिं गृह्णाति. अन्नीक्ष्णं पुनः म पुनर्विकृतीवुग्धदधिप्रमुखाः कारणं विनाशाहारयति. 'सन्निहिं इति ' रात्रावश्रवा रात्रिरक्षितं वस्तु खादति जयतीत्येवंशीलः ॥ ५ ॥
॥ मूलम् ॥—सूरप्पमाणनोजी । आहारे अनिस्कमाहारं ॥ न य मंगलीई भुंज न य निरकं हिंडर अलसो ॥ ५५ ॥ व्याख्या-'सूर इति ' सूर्यप्रमाणं नदयादारच्याऽ.
स्तं यावनुक्ते इत्येवंशीलः, अन्नीक्ष्णं निरंतरमाहारमशनाद्याहरति भुक्ते, न च साधुमंडल्यां मनोजनं करोति, एकाक्येव नोजनं करोति. न च निवार्थ हिंमति ब्रमति, गोचर्या न ग- ति, अलसः सन् स्तोके एव गृहे बहुतरं गृह्णातीत्यर्थः ॥ ५५ ॥
॥ मूलम् ॥-कीवो न कुण लोअं । लज पडिमाइ जलमवणे ॥ सोवाहणो अ
pan
For Private And Personal