SearchBrowseAboutContactDonate
Page Preview
Page 498
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir नपदेश- मालाटी. ॥ ५॥ हिंड । बंध कडिपट्टयमकजे ॥ ५६ ॥ व्याख्या-कीवो इति' क्लीवः कातरत्वेन लोचं केशलुंचनं न करोति, 'पडिमाइति ' कायोत्सर्ग कुर्वन लजते. जलं शरीरमलं हस्तेनापनयति. 'सोवाहणोअ इति ' पादत्राणसहितो हिंडति, बभ्राति कटिप्रदेशे पट्टकं चोलपट्टकं ' अकजे इति' कार्य विना ॥ ५६ ॥ ॥ मूलम् ॥-गाम देसं च कुलं । ममाए पीढफलगपडिबझे ।। धरसरणेसु पवज्ज । वहर य सकिंचणोरित्तो ॥ ५७ ॥ व्याख्या-' गाम इति ' ग्रामे देशे अपच कुले 'म. माए इति ' ममतया विचरति, एतानि मदीयानीति ममत्ववान, पीठफलकेषु प्रतिबदः, व. कालं विनापि शेषकाले तक्षक इत्यर्थः, 'घरसरणेसु इति ' गृहाणां पुनर्नवीनकरणे प्रसज्यति प्रसंगं करोति, चिंताकारको नवतीत्यर्थः, विहरति विहारं करोति — सकिंचणोति' सुवर्णादिश्यसहितः सन् अहं रिक्तोऽस्मि, व्यरहितो नियोऽस्मीति लोकानामग्रे कथयति. ॥ मूलम् ॥-नहदंतकेसरोमे । जमे अबोलधोरणो ॥ अजन वाहे पलिअंकं । अरेगप्पमाणमच्छुरइ ॥ ७॥ व्याख्या- नह इति' नखा दंताः, केशा मस्तकसंबंधिनः, ॥ ५॥ For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy