SearchBrowseAboutContactDonate
Page Preview
Page 496
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra नपदेश ॥ ४९३ ॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir दिकस्य वायवा गृहस्थस्य, कीदृशस्य ? जिनस्तीर्थकरस्तस्य प्रवचने सिद्धांते धर्मेण तीव्रजावता मतिर्यस्य तस्य जिनधर्मरागरक्तस्यैतादृशस्याऽवसन्नस्य श्रावकस्य वा ययावृत्यादि क्रियते, तत्सर्वमनवद्यं निष्पापं निर्दूपणमिति यावत् कीदृशस्य ? दृढसम्यक्त्वस्य निश्वलदर्शनस्य, कदा वैयावृत्त्यादि करोति ? अवस्थासु क्षेत्रकालाद्यवस्थासु ॥ ५२ ॥ ॥ मूलम् ॥ - पासठोसन्नकुसील - वायसंसतं जणं महाबंद ॥ नाऊणं तं सुविदिया । सवपयत्ते वज्जति ।। ५३ ।। व्याख्या -' पासो इति ' पार्श्वे ज्ञानदर्शनचारित्राणां समी. तिष्टीत पार्श्वस्थः, अवसन्नश्चारित्रविषये शिथिलाचारः, कुशीलः, नायशब्देन यो ननएनाद् ज्ञानविराधकः, ' संसत्तं जणं इति ' संसक्तो, यो यत्र यादृशो मिलति, तत्र तत्संगत्या तादृशो नवति स संसक्त इत्युच्यते यथाबंदः स्वकीयमत्योत्सूत्रप्ररूपकः, एतेषां स्वरूपं ज्ञात्वा सुविहिताः शोजनानुष्ठानाः साधवस्तं पार्श्वस्थादिकं सर्वप्रयत्नेन सर्वशक्त्या वर्जयंति, तत्संगतिं न कुर्वति, चारित्र विनाशकारित्वादित्यर्थः || ५३ || अथ पार्श्वस्थादीनां लक्षलानि कथयति For Private And Personal मालाटी. ॥ ४९५३ ॥
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy