SearchBrowseAboutContactDonate
Page Preview
Page 495
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir मालाटो. नपदेश- पवयनप्रावणापरमो ॥ ५० ॥ व्याख्या-नसन्नया इति' एतादृशानां भ्रष्टाचाराणाम- Jo वसन्नता परानवो नवति, अबोधिर्धर्मप्राप्त्यत्नावः स्यात् यतः प्रवचनस्य, शासनस्योनावना॥४॥ यां प्रत्नावनायां वहितायां सत्यां बोधिरूपं फलं नवति, न तु प्रवचनहीलनायां कृतायामिः त्यर्थः, 'नसनोवित्ति' अवसनोऽपि कर्मपारवश्येन शिथिलाचारोऽपि वरं श्रेष्टः, यदि 'पिहुत्ति' पृथुपथुतरं यथा स्यानथा प्रवचनस्य शासनस्योनावना प्रस्तावना शोनेति यावत्, तस्यां परमः प्रधानो नवति. व्याख्यानादिना शासनप्रनावकोऽवसत्रोऽपि वरमित्यर्थः ॥५॥ ॥मूलम् ॥-गुणहीणो गुणरयणा-यरेसु जो कुण तुल्लमप्पाणं ॥ सुतवस्सियो अ होला । सम्मत्तं कोमलं तस्स ॥५१ ॥ व्याख्या-'गुणहीणो इति' गुणेन चारित्रादिना हीन एतादृशो गुणरत्नाकरैर्गुणसमु साधुनिः साई यः स्वकीयमात्मानं तुल्यं करोति, वयमपि साधव इति मन्यते, तस्य पुरुषस्य सम्यक्त्वं कोमलमसारमात्स मिथ्यादृष्टिरित्यर्थः ॥ मूलम् ।।-नसनस्स गिहिस्स व । जिणपवयणतिवन्नावियमश्स्स ॥ कीर जं अ. वजं । दढसम्मत्तस्स वबासु ॥ ५५ ॥ व्याख्या-नसनस्सेति ' अवसन्नस्य पावस्था ॥ ए॥ For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy