SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir नपदेश- मालाटी, ॥५ ॥ गृहाणि 'रूवं इति ' रूपं शरीरसौन्नाग्यं, नोगसमुदायो नोगसंयोगः, सुरलोकसहशः कुतो नवति ? 'इहयंति' इद मनुष्यलोके, अपितु सर्वथा न नवति ॥ ७ ॥ ॥ मूलम् ।।-देवाण देवलोए । जं सुरकं तं नरो सुन्नपिनवि ॥ न जण वाससएणवि । जस्सवि जीहासयं हुन्जा ॥ 3 ॥ व्याख्या-'देवाण इति ' देवानां देवलोके यत्सौ. ख्यं वर्तते, तत्सौख्यं नरो मनुष्यः सुन्नणितोऽप्यंतिवाचालोऽपि न नाति वर्षशतेनापि, व. प्रशतं यावद्यदि तदेव सुखं स वर्णयति, तथापि स तत्पारं न प्राप्नोतीत्यर्थः, यस्य पुरुषस्य जिह्वाशतमपि नवेत्, सोऽपि शतवषैर्देवसुखवर्णनं कर्तुं न शक्नोति, किमुतान्य इत्यर्थः ! ॥ मूलम् ॥-नरएसु जाई करकडाई । उस्काई परमतिस्काई । को वन्नेही ताई। जीतो वासकोमीवि ॥३॥ व्याख्या-' नरएसु इति' नरकेषु यान्यतिकर्कशानि उस्तहानि दुःखानि क्षुत्तृड्पारवश्यादीनि वर्तते. कीदृशानि ? परमतीक्ष्णानि विपाकवेदनतः, तानि दुः- खानि कः पुमान् वन्नेहीति' वर्णयितुं शक्रोति ? अपितु न कोऽपि, कीदृशः पुमान् ? जीवन, कियता कालेन न वर्णयितुं शक्रोति ? ' वासकोडीवि इति' वर्षकोव्यापि, कोटिसंख्यै ॥५५॥ For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy