SearchBrowseAboutContactDonate
Page Preview
Page 457
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उपदेश ॥ ४४ ॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir नाति प्रतिदिनं, यदि पल्यसंख्येयो जागो विभज्य शतवर्षाणां दीयते, तदा प्रतिदिनमसंख्याता वर्षकोट्यः समागच्छंतीत्यर्थः । ॥ ७५ ॥ ॥ मूलम् ॥ —एस कम्मो नरएसु । बुहेल नाऊ नाम एयंपि || धम्मंमि कहप्पमा| निमित्तंपि कायो || ७६ || व्याख्या - एस कम्मो इति एष क्रमो नरकेष्वपि, पापकर्म कुर्वन् प्रतिदिनं असंख्याता वर्षकोटीनरकायुषो बनातीत्यर्थः, बुधेन पंडितेन ' ना मेति प्रसिद्ध, एतदपि ' नाऊण इति ' ज्ञात्वा एतत्पूर्वोक्तं पुण्यपापसमर्जनस्वरूपं विज्ञाय ' धम्मंमि इति धर्मविषये कांत्यादिदशविधे ' कह इति ' कथं प्रमादः शैथिल्यं 'निमेस मित्तं इति ' निमेषमात्रमपि स्तोककालमपि ' कायवो इति ' करणीयः, सर्वथा प्रमादो न करणीय एवेत्यर्थः ॥ ७६ ॥ ॥ मूलम् ॥ - दिवालंकारविनूसलाई । रयणुज्जलाणि य घराई ॥ रूपं जोगसमुदन । सुरलोगसमो कन् इदयं ॥ ७७ ॥ व्याख्या -' दिवा इति ' दिव्याः प्रधाना अलंकारसिंहासनवत्रादयः, विभूषणानि मुकुटादीनि तेषां ६६, रत्नैरुज्ज्वलानि विशदानि ' घराई इति For Private And Personal मालाटो, ॥ ४५४ ॥
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy