SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir उपदेश- ॥ ६॥ वरपीत्यर्थः ।। ए ॥ मालाट, मूलम् ॥-करकडदाहं सामलि । असिवणवेयरणिपहरणसएहिं । जा जायणा न पावं. ति । नारया तं अहम्मफलं ॥ ७० ॥ व्याख्या-करकमदाहमिति' कर्कशो यो दाहोऽनिर्मध्ये पाचनरूपः, अनुस्वारः प्राकृतत्वात्. शामलिशब्देन शाल्मलिवृत्तपत्रैरंगजेदनं, असिवणशब्देन खजसदृशानि यस्य पत्राणि संति, एतादृशे वने ब्रमणं, वेयरणिशब्देन वैतरणीनानी नदी, तत्र तप्तत्रपुसदृशं यजलं तस्य पानं, प्रहरणानां कुगरादीनां शतानि, तैरंगछेदनं, एतेषां इंघः, तैः कृत्वा यातनाः पीडाः कदर्थना इति यावन्नारकाः प्राप्नुवंति, तत्सर्वमप्यधमस्य धर्मविरुइस्य पापस्य फलं बोधव्यं ॥ ७० ॥ अथ तिर्यग्गतिपुःखमाह ॥ मूलम् ।।—तिरिया कसंकुसारा । निवायवहबंधणमारणसया ॥ नवि श्हयं पावंता । परच जर नियमिया हुंता ॥ १ ॥ व्याख्या-तिरिया इति' तिर्यंचस्ते के? अश्वगजवृ. ॥५६॥ षनादयः, कशाशब्देन रश्मिः, अंकुशः गृणिः, आरशब्देन प्राजनं, · निवाय इति ' नूमौ पातं, वधो यष्ट्यादिना कुट्टनं, बंधनं रज्जुशृंखलादिना, मारणं जीविताझ्यपरोपणं, एतेषांक For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy