SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir उपदेश- ॥ मूलम् ॥ नरएसु सुरवरेसु य । पावं पुमं समायरं जीयो ॥ बंध पलियस्सायु । मालाटी. कोमिसहस्साणि दिवसेणं ॥ ४ ॥ व्याख्या-'नरएसु इति ' पापकर्म समाचरन् ‘नर-: ॥५३॥ एसु' नरकगतिषु, अथ च पुण्यकर्म समाचरन् सुरवरेषु देवगतिषु, यः पुमान् शतवर्षायु क एकं सागरोपमं बनाति, तस्य प्रतिदिनं कियंति पल्योपमानां सहस्राणि आगतानि ? तपल देव कथयति. स पुमान् पस्योपमानां :खसुखसंबंधिनां कोटिसहस्राणि बधाति, एतावती पुण्योपार्जनामेकदिवसमध्ये करोतीत्यर्थः, अतः प्रमादाचरणं विहाय प्रतिदिनं पुण्योपार्जने एव यत्नो विधेय इत्यर्थः ॥ ४ ॥ ॥ मूलम् ॥-पलिनवमसंखेजं । नागं जो बंधश् सुरगणेसु ॥ दिवसे दिवसे बंधा । स वासकोडी असं खिज्जा ॥ ५ ॥ व्याख्या-'पलिनवम इति' यः पुमान पुण्याचरणेन नरत्नवस्थितो देवगणेषु देवतादिवृंदेषु पल्योपमस्य संख्येयो नागस्तत्परिमितं स्वल्पमप्यायुबंधाति, तस्य प्रतिदिनं कियंत्यो वर्षकोव्यः समागताः? तदेवोनराईन दर्शयति. दिवसे दिवसे शतवर्षायुष्को देवजातिषु पढ्योपमसंख्येयत्नागपरिमितायुर्बधको नरोऽसंख्याता वर्षकोटी For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy