SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir उपदेश- मालाटी. ॥४३॥ सर्वेऽपि शासनदेवतया विफलीकृताः, एवमेकदा तस्याऽत्युग्रकामग्रहो व्याप्तस्तदा पर्वतोप- र कंपापाताय चटित्वा पतनसौ शासनदेवतया गृहीतः, कथयतिस्म च सा नो महानुन्ना एवमात्मघाते कृते किं निकाचितकर्ममोको नविष्यति ? वृणैव तव यत्नः, तीर्थकराणामपि विना नोगं न कर्ममोक्षः, तदा नवतां किमुच्यते ? इति शासनदेवताया वचनं श्रुत्वा नंदिषेणोऽपि साधुरेकाकी विहरन्नेकदा षष्टपारणके आहारार्थ राजगृहमागतः, अजानन्नु चावचेषु'कुलेषु परिभ्रमन् वेश्यागृहे गत्वा धर्मलानं दत्तवान्. तब्दं श्रुत्वा वेश्या जगाद, नो साधो अस्माकं गृहे तु अर्थलानोऽवलोक्यते. यूयं तु वराका अकिंचनाः, इति तच्चः श्रु. त्या सानिमानो मुनिस्तृरामाकृष्य तपोलब्ध्या तत्र साईधादशकोटिस्वर्णवृष्टिं चकार; कश्रितवांश्च यदि तव धर्मलानप्रयोजनं नास्ति, तदा गृहाणेनमर्थसंचयमित्युक्त्वा स यावत्पश्चाइलितस्तावणिकाऽग्रत आगत्य तहस्त्रांचलं गृहीत्वा स्थिता, नंदिषेणं च कथयनिस्म, नो प्राणेश एतच्चनं न घटते युष्माकं, यतो वयं पणांगनाः स्वकीयदेहेन पुरुषस्य सुखमुत्पादयित्वा तचित्तं प्रसन्नं कृत्वा पश्चानदर्पितं स्वोपार्जितं धनं गृह्णीमः, ततो धनं गृहीत्वा व्रज? ॥४२३ ॥ For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy