SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir उपदेश- मालाटो, ॥४२॥ त्वा नंदिरोन पृष्टं नगवन् मां दृष्ट्वा सेचनकस्य कयं स्नेहः समुत्पन्नः ? तदा जगवता स- र्वमपि पूर्व नवस्वरूपं कश्रितं. तत् श्रुत्वा नंदिषेगेन चिंतितं यदि साधूनामशनाद्यर्पगनैतावपुण्यं संपन्नं, तर्हि दीवां गृहीत्वा यदि तपः क्रियते तस्य तु महदेव फलं, श्वं विचिंत्य वै. राग्यमनाः स नगवंतं विज्ञपयतिस्म, नगवन् दीक्षादानेन मां समुहर ? नगवतोक्तं वत्स निकाचितं नोगकर्म तव वर्तते, ततो मा दीक्षां गृहाणेति तदवसरे ननोवागपि जाता. तथापि स दृढचित्तो नूत्वा पंचशतस्त्रीणामुपनो त्यक्त्वा चारित्रग्रहणायोद्यतो जातः, नगवतापि तादृशं नाविन्नावस्वरूपमवलोक्य तस्य दीका दत्ता, स्थविराणामंतिके च मुक्तः, तत्र सा. मायिकादीनि दश पूर्वाणि तेनाऽधीतानि. यया यथा स षष्टाष्टमातापनादिमदाकष्टं करोति, नपसगाँश्च सहते तथा तथा तस्य बढयो लब्धयः समुत्पद्यते. अथ च कामोदयोऽपि तस्य प्रतिदिनं प्रवईमानो जायते, मनसि च स जानाति यद्दे वेन निवार्यमाणेनापि मया दीक्षा गृहीतास्ति, कंदर्पपारवश्याञ्च मा मे व्रतप्नंगो नवविति विचिंत्य कंदर्पादित्यताऽत्मघाताय शस्त्रघातकंठपाशादयोऽनेके उपायास्तेन कृताः, परं ते ॥२२॥ For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy