SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir मालाटी, उपदेश- नोचेदत्र स्थित्वा मया साई विषयसुखमुपभुदव ? क्वेदं यौवनं वयः? क्वेदं तपःकष्टं ? एत- - द्यौवनमयं रम्यो ममावास इत्यादि सर्वसुखोपेतं नोगयोगं प्राप्य को मुग्धस्तपःकष्टादि. ॥४॥ ना देहं शोषपति ? एतादृशानि सुकोमलानि ताक्यानि श्रुत्वा नोगकर्मोदयतः स तत्रैव स्थितः, प्रतिदिनं दश दश पुरुषाः प्रतिबोध्या इत्यनिग्रहं गृहीत्वा रजोहरणादिसाधुवेषमूर्ध्वं स्थापनिकायां मुक्त्वा तया साई स. विषयसुखमुपभुक्तेस्म; प्रातर्दशपुरुषप्रतिबोधनमंतरा स मुखे ज. लमपि न गृह्णाति. यांश्च प्रतिबोधयति ते जगवत्समीपमागत्य चारित्रं गृह्णति. एवं तत्र ति. टतस्तस्य धादशवर्षाणि यातानि. हादशवर्षी ते चैकदा नव पुरुषाः प्रतिबुझः, दशमश्च स्व कारो मिलितः, स प्रतिबोधं न प्राप्नोति, कथयति चान्यं प्रतिबोधयंतो यूयं स्वयं किं कु. १ रुथ ? चारित्रं मुक्त्वा कथमत्र गणिकागेहे स्थिताः? एवं प्रतिकूलमेव स वक्ति, परं प्रतिबो- * धं न प्राप्नोति. तदवसरे वेश्यया सरसा रसवती निष्पादिता, आकारणार्थ चागता, वदति च नो प्राणेश रसवती शीतला जायतेऽत नबीयतां ? नंदिषेणेनोक्तं दशमं प्रतिबोध्य समागबा ॥२५॥ For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy