SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir नपदेश- मालाटी. ॥३०॥ क्लेशनाशिनी देशना प्रारब्धा, नो राजन् कलिरूपं दृष्ट्वा त्वदीयं मनश्चलितं, परमस्मिन्नसारे संसारे पुण्यपापनिमित्तानि सुखदुःखानि. यदुक्तं-कर्मोदयानवगति-नंगवतिमूला शरीर| निवृत्तिः ॥ तस्मादिस्यिविषया । विषयनिमिने च सुखाखे ॥१॥ प्राणातिपातादीनि पंचा वहाराणि समाचरनयं जीवो नितांतं पापकर्मणा लिप्यते; नवसमुझे निमजति, हिंसाद्याअववर्जनं विना कुतो धर्मः? यमुक्तं लक्ष्म्या गाईस्थ्यमणा मुखममृतरुचिः श्यामयांनोरुदाक्षी । नळ न्यायेन राज्यं वि. तरणकलंया श्री पो विक्रमेण ॥ नीरोगत्वेन कायः कुलममलतया निर्मदत्वेन विद्या। निर्दनत्वेन मैत्री किमपि करुणया नाति धर्मोऽन्यथा न ॥१॥ अतःकारणादाश्रवो नवहेतुरेव, संवर एव निवृत्तेरसाधारणकारणमिति सिहांतः, ततो हे वत्स तवायं सज्जनस्वन्नावोऽपि कलिपुरुषबलेन विपरीतो जातः, परं न युक्तं दुर्जनत्वं यदुक्तं-वरं विप्तः पाणिः कुपितफणि- नो वक्त्रकुहरे । वरं ऊपापातो ज्वलदनलकुंडे विरचितः॥ वरं प्रासप्रांतः सपदि जठरांतर्विनिहितो । न जन्यं दौर्जन्यं तदपि विपदां सद्म विजुषा ॥१॥ कलिपुरुषकथनेन त्वं पाप ॥ ३० ॥ For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy