SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उपदेश ॥ ३५ ॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir मतिं धारयसि, परं न विचारयसि यत्किं दुःखमाकालरूपः कलिर्जल्पति ? श्रयं कोऽपि दुदेवाद्युपवो दृश्यते, तेन त्वं बलितोऽसि अपि च कलिपुरुषोपदेशेन समाचरितानि हिंसादिकर्माणि किं नरकगतिं न नयंति ? किं कलौ विषनकलेन न म्रियते ? यादृशं समाचरति तादृक् तत्फलं कलावप्यवाप्यते एतादृक् श्रीजिनदासगणिवचनं श्रुत्वा चक्षुर्विकस्वरं विघास न्यग्वदनो बनून. तदा श्रीजिनदासगणिनोक्तं दे वत्स त्वत्पितृवाक्यं श्रुत्वा प्रतिबोधमवाप्नुहि ? कलि पुरुषदर्शनहेतुकं तव चलनस्वरूपमवधिज्ञानेन पूर्वमेव विज्ञाय श्रीधर्मदासगणिनाम्ना त्वत्पित्रा त्वत्प्रतिबोधनार्थमुपदेशमाला कृतास्ति सा श्रोतव्या यतः - ' जं प्रवेश राया ' यदाज्ञापयति राजा, तद्वाक्यं प्रकृतयः सामान्यपौरलोकाश्च शिरसा मस्तकेन वांति, त कुरुवाक्यमपि योजितकरकमलेनैव श्रोतव्यं यतः - श्रनिगम वंदनमंसणेण ' साधूनां सन्मुखं गमनं, वंदनं, नमस्कार करणं, समाधिपृवनं, एतैः कृत्वा चिरकालं संचितमपि पापकर्मैकस्मिन को कयं याति " अथान्यदपि - ' जवसय सदस्सदुलदो जवानां शतसहस्राणि लक्षाणि तेषु दुर्लने दु: For Private And Personal मालाटी. 11 2011
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy