SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir उपदेश ॥३॥ राज्यं प्रवर्तितमस्ति; श्रीमहावीरनिर्वाणात्साहटमाससहितैस्मिन्निव बैर्मम राज्यं प्रवर्तितं, मालाटी. - अतो मम राज्ये कथमनेन कृषीवलेनैतादृशोऽन्यायः कृतो यत् शून्यक्षेत्रे हिगुणं मूल्यं मु. त्वा चिटकं गृहीतमतोऽयमचौरः प्रत्यक्षण मयाप्येतस्य शिक्षा दत्ता यचिटकस्य मस्तकं दर्शितं, अतः प्रन्नुनि यः कोऽप्येतादृशमन्यायं करिष्यति तमपि कष्टे पातयिष्यामि. तावत्। श्रेष्टिसुतोऽपि सजीवो जातः, राज्ञः समीपमागतः, समादूय स्वांके स्थापितः; अर्जुनस्य बहु सन्मानं दत्त, पश्चात्कालपुरुषेण सर्व स्वमाहात्म्यं कथितं, राजन् मदीयराज्यमध्ये कथं न्या- SAR यधर्म पालयसि ? अहं त्वां न्यायधर्माचरणनिमित्तेन खिनं करिष्यामीति कथनेन राजा बलितः, पश्चात्कलिरदृश्यो बन्नूव. सर्वेऽपि स्वस्थानं गताः, अर्जुनोऽपि स्वस्थानं गतः, राजा. पि दुर्नीतिदृष्टया न्यायधर्म मुक्त्वाऽन्यायाचरणतत्परो बन्नूव. लोकैर्विचारितं राज्ञः किं संजातं? यदेतादृशमन्यायं करोति, न कोऽपि वारयितुं समर्थः। तदवसरे तादृशं स्वन्नागिनेयं र- ॥३७॥ सिंहनृपं दृष्ट्वा प्रतिबोधयितुं श्रीजिनदासगणिनस्तत्रोपवने समवसृताः, नृपोऽपि सपरिवारो वंदनार्थमागतो विनयपूर्वकमन्निवंद्य करौ मुत्कलीकृत्याग्रतः स्थितः, गुरुनिरपि सकल For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy