SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir मालाटो. उपदेश- सिगितिनिबंधनमित्यर्घः ॥१७॥ K ॥ मूलम् ||-नाणे दंसण चरणे । तबसंयमसमिश्गुत्तिपच्चित्ते ॥ दमनस्सग्गववाई। ॥३॥ दवाई अस्निग्गहे चेव ॥ १७ ॥ व्याख्या- नाणे इति ' झाने सम्यगववोधरूपे, दर्शने त त्व ज्ञानलक्षणे, चरणे इति चारित्र आश्रवनिरोधलक्षणे, तपसि हादशन्नेदे, संयमे सप्तदशनेदे, समितयः सम्यक्प्रवृत्तिरूपा इर्यासमित्यादयः पंच तासु, गुप्तयो निवृत्तिरूपा मनोगु. प्त्यादयस्तासु, प्रायश्चित्ते पाप क्रियानिवृत्तिरूपे दशप्रकार, दमे पंचेंश्यिदमनरूपे, नत्सर्गे शुभमार्गाचरणरूपे, अपवादे रोगादिकारणे समुत्पन्ने विवर्जितवस्तुग्रहणरूपे झ्यादिचतुर्विधेऽन्निग्रहे, अन्निग्रहश्चतुर्धा, व्यतः १ केत्रतः २ कालतः ३ नावतश्च ४ ॥ १०॥ ॥ मूलम् ||-सदहणायरणाए। निच नज्जुन एसणाग्नि ॥ तस्स नवोदितरणं । पवजा एयजम्मं तु ॥ १५ ॥ व्याख्या-'सद्दहणा इति ' श्रमानपूर्वकं यदाचरणं, ए- तेषु पदार्थेषु श्रझ्याडाचरणेनेत्यर्थः, श्रधानमंतरेणाचरणं न मोक्षसाधकं, यतः—क्रियाशू8 न्यस्य यो नावो । न्नावशून्यस्य या क्रिया ॥ अनयोरंतरं दृष्टं । नानुखद्योतयोरिव ॥१॥ ॥३ ॥ For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy