SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir नपदेश. मालाटो, ॥ नित्यं निरंतरमुयुक्तः संघमाराधने नद्यमवान, एषणायां चित्वारिंशदोषरहितायामाहार- शुक्षौ स्थितः, तस्यैतादृशगुणविशिष्टस्य साधोनवोदधितरणं नवसमुश्तारकं नवति, प्रव्रज्याशब्देन दीक्षाग्रहणं, तु पुनर्जन्मशब्देन मानुष्यं, एतादृग्गुण विशिष्टस्यैव नवसमुश्तारणं, ए. तगिरहितस्य दीका जन्म घ्यमपि निरर्थकमेवेत्यर्थः ॥ १७॥ ॥ मूलम् ॥-जे घरसरणपसहा । उक्कायरिन सकिंचण असंजया ॥ नवरं मुत्तूण घ. रं । घरसंकमणं कयं तेहिं ॥ २० ॥ व्याख्या-'जे घर इति 'ये यतयो गृहस्य शरणं स. जीकरणं तत्र प्रसक्तास्तदारं नसहिता इत्यर्थः, षट्कायानां पृथिव्यादीनां रिपवो विराधकाः, सकिंचना च्यादिपरिग्रहसहिताः, असंयता असंवृतमनोवाकाययोगा इत्यर्थः, एतादृशैः किं कृतमित्याह-नवरं केवलं पूर्व गृहं मुक्त्वा वेषमिषेण 'तेहिं इति ' तैः साधुवेषधारकैरसंयतै. गृहसंक्रमणं कृतं, नव!नगृहप्रवेशो विहितः, अन्यत्किमपि नेत्यर्थः ॥ २० ॥ ॥ मूलम् ॥-नस्सुत्नमायरंतो । बंध कम्मं सुचिकणं जीवो ॥ संसारं च पवश । मायामोसं च कुवर य ॥ २१ ॥ व्याख्या-नस्सुत्तमायरंतो इति' नत्सूत्रं सूत्रविरुक्ष्मा ३ए For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy