SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir ॥३ ॥ नपदेश- म्मा । सुगंति धम्मं न य करेंति ॥ १६ ॥ व्याख्या-'अणुसिठा इति' बहुविधं बहुन्निःप्रमालाटो, M कारैः 'अणुसिष्ठा य इति ' अनुशिष्टा धर्मोपदेशादिना प्रेरिताः, एतादृशा ये मिथ्यादृष्टयः सम्यग्ज्ञानरहिता अधमा मध्यमा नरा नवंति, कीदृशा नराः ? बानि निकाचितानि, न नादीनां करणादीनामन्यतरेणापि हप्तुमशक्यानि, एतादृशानि कर्माणि ज्ञानावरणादीनि यैस्ते, एतादृशास्ते पुरुषाः कदाचित्स्वजनादिप्रेरणया धर्म शृएवंति, परं न कुर्वैति सम्यम् नाचरंति, अतो लघुकर्मणामेव सुप्रापोऽयं धर्म इत्यर्थः ॥ १६ ॥ ॥ मूलम् ||-पंचेवि ननिकणं । पंचेव रस्किकण नावणं ॥ कम्मरयविप्पमुक्का । सिगश्मणुत्तरं पत्ता ॥ १७ ॥ व्याख्या-पंचेवित्ति ' पंच हिंसादीनि पदानि 'ननिकणं इ. ति' त्यक्त्वा, एवेति वाक्यालंकारे, अहिंसादीनि पंच व्रतानि ' नावेण इति ' नावेन शुक्षात्मपरिणामेन ' रखिकण इति' रक्षयित्वा पालयित्वेत्यर्थः, कर्माणि ज्ञानावरणादीन्येव र ॥३ ॥ जांसि, तैर्विप्रमुक्ता अष्टकर्मरजोमलकपणोनूतविशदात्मन्नावा इत्यर्थः, एतादृशा अनुत्नरांसर्वोत्कृष्टां सिगिति प्राप्ताः, अनेके प्राणिन इति शेषः, अतो हिंसादित्यागादहिंसादिपालनमेव For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy