SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir मालाटी. नपदेश- 1 ॥३६॥ दूब S018 ॥ मूलम् ॥-एवं तु पंचहिं आसवेहिं । रयमायणिनु अणुसमयं ॥ चनईदुहपरेतं । अणुप रियर्सेति संसारे ॥ १४ ॥ व्याख्या-' एवंतु इति' एवमनेन प्रकारेण तु पुनः ‘पंचहिं आसवेहि इति' पंचन्निरिंइियैः प्राणातिपातादिन्निा, रजः पापकर्मरूपं आयणितु - ति' आदाय गृहीत्वा 'अणुसमयं इति' प्रतिसमयं चतसृणां गतीनां नारकादिकानां यानि मुखानि, तेषां 'पेरंतं इति' पर्यंत यावत् 'अणुपरियति इति' भ्रमंति संसारमध्ये ॥१॥ ॥मूलम् ॥-सवगई परकंदे । काहिंति अतए अकयपुना ॥ जे य न सुगंति धम्मर । सोकग य जे पमायति ॥ १५ ॥ व्याख्या- सवगई इति' सर्वासु गतिषु प्रस्पंदाः पराघर्तरूपा भ्रमणानीति यावत्. 'काहिंति ' करिष्यति. कस्मिन् अनंतके अंतरहितेऽत्सिंसारे इत्यर्थः, के करिष्यति ? अकृतपुण्याः, च पुनर्ये प्राणिनो धर्म ऽर्गतिप्रपतत्प्राणिनां धारणरूपं जिननाषितं न शृएवंति, च पुनः श्रुत्वापि धर्म निशम्यापि ये प्रमाद्यंति प्रमादमाचरंति, ते नंतवारं चतुर्गतिपरावर्तान कुर्वतीत्यर्थः ॥ १५ ॥ पणुसिठा य बहुविद । मिदिठीय जे नरा अहमा ॥ बनिकाश्यक RECERESTHA ॥३६॥ गमतम For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy