SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उपदेश ॥ ३६ ॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir पुनः ' घमघडित्ति ' इति वदसि ? परमार्थ कथय ? अर्जुनेनोक्तं जो स्वामिन एतदवस्थापरमार्थकथनेऽपि कः सत्यं मानयिष्यति ? को जनााति पुनर्मदीयकर्मणा किं भविष्यति तदहं न जानामि तदा दुर्गपालपुरुषैरुक्तं नो स्वामिन् कोऽपि महाघृष्टो विलोक्यते, यदेतस्योत्संगतः प्रत्यक्षमेवेदं मस्तकमस्माभिर्निष्कासितं तथापि सत्यं न जल्पति. ' घमघडि - त्ति ' इत्युत्तरं ददाति राज्ञापि रोषवशेन शूलिकायामेनं प्रक्षेपयतेत्यादेशो दत्तः, सेवका प्र पितं गृहीत्वा शूलिकापार्श्वे समागताः. एतस्मिन्नवसरे कश्विदेको विकरालरूपधारी पुरुषः समागत्य वदतिस्म अरे पुरुषा यथेनंदनिष्यथ ती सर्वानहं हनिष्यामि; इवमुक्ते तेन साई संग्रामो जातः सर्वेऽपि दक्किता नष्टा राजांतिकमागताः, तत् श्रुत्वा स्वयं नृपो यो ुमुद्यतो निर्जगाम. तदा तेनैकक्रोशप्रमाशरीरं विकुर्वितं राज्ञा चिंतितं नायं मनुष्यः कोऽपि यक्षराक्षसादिजातीयो विलोक्यते. धूपोत्पादिपूर्वकं क्षमस्वापराधमित्यनिवंदितः स प्रत्यक्षीभूय शरीरं लघु कृत्वा वदतिस्मजो राजन् अहं दुःखमाकालनामा, लोका मां कलिरिति कथयति अधुना भरतक्षेत्रे मम For Private And Personal मालाटी. ॥ ३६ ॥
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy