SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir मालाटी. उपदेश- ध्ये एव स्थितो, न तु बहिर्निर्गतो, नगरं च न मुंचति, तदा यदेण कुमारसेनाकाशे समव- तरंती दर्शिता, तां दृष्ट्वा नगरं मुक्त्वा स नष्टः, पश्चात्कुमारेण नगरप्रवेशः कृतः, सर्वैर॥३५॥ पि प्रधानपुरुषैः कुमारो विजयसेनपट्टे स्थापितः, रणसिंहनामा राजा जातः, सज्जनान् सभन्मानयति, दुर्जनांस्तजयति रामचंवत्रीतिकारकः स्वकीयं राज्यं पालयति. एतदवसरे समी पवर्तिग्रामात्कश्चिदर्जुननामा कौटुंबिको नगरमागबन मार्गे क्षुनृपातुरः स्वामिशून्यमेकं चिनटोत्रं दृष्ट्वा, तत्र छिगुणं मूल्यं मुक्त्वा एकं चिर्नटकं लात्वा वस्त्रेणावेष्टय कटौ बध्वा यावनगरमायाति तावत्कस्यचित् श्रेष्टिसुतस्य कोऽपि विनाशं कृत्वा मस्तकं गृहीत्वा गतः, तच्छुद्ध्यर्थं उर्गपालसेवका इतस्ततो मंति, तदवसरेऽर्जुनो दृष्टः, पृष्टं किमिदं तव कटौ, ते. नोक्तं चिटकं, राजसेवकैरवलोकितं मस्तकं दृष्टं, चौरवत्पश्चाद्वध्ध्वा प्रधाननिकटमानीतः, प्रधानेनोक्तं धिक् किमाचरितमिदं ? बालमारणं दुर्गतिकारणं; तेनोक्तं नाहं किमपि जाना- मि. स्वामिन 'घडघडित्ति' एतउत्तरं दत्तवान्. तदा राज्ञः पार्श्वे समानीतः, राजा प्रोवाच कथमिदं कृतं तेनापि तथैव 'घमघडित्ति' इत्युत्तरं दनं. राझोक्तं रे मूर्ख किं पुनः ॥३५॥ For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy