________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsur Gyanmandir
माला
उपदेश- ॥मूलम् ॥-अंगारजीववहगो । कोइ कुगुरु सुसीसपरिवारो ॥ सुमिणे जईहिं दिठो
। कोलो गयकलहपरिकिन्नो ॥ ६ ॥ व्याख्या-'अंगार'ति' अंगाररूपा जीवास्तेषां व॥३६॥ धको हिंसकः, अजीवे जीवसंज्ञास्थापक इत्यर्थः, कोऽपि कुगुरुः कुवासनायुक्तो गुरुः, कीह.
शः ? सुशिष्यपरिवारः, सुशिष्याणां परिवारो यस्य स सुशिष्यपरिवारः स्वप्ने स्वप्नमध्ये यतिन्निष्टो विलोकितः, कोलः शूकरो गजकलनपरिकीणों व्याप्तः, त्रिंशदब्दकहस्तिद्वंदपरिवृतः शूकरः स्वप्ने दृष्ट इत्यर्थः ॥ ६॥
॥ मूलम् ॥–सो नग्गनवसमुद्दे । सयंवरमुवागएहिं राएहिं ॥ करहो वखरनरिन । दिठो पाराणसीसेहिं ॥ ६॥ ॥ व्याख्या— सो नग्ग इति ' स कुगुरुरुग्रे रु३ नवसमुझे प. रिभ्रमन् नवांतरे इति शेषः, स्वयंवरमंझपमुपागतैरेतादृशै राजनिनवांतरे पंचशतान्यप्यंगारमर्दकाचार्य शिष्या राजकुले समुत्पन्नाः, तै राजनिरित्यर्थः, करन्न नष्ट्रोंगारमईकाचार्यजी-
वः, कीदृशः? — वरकरनरिन इति ' नारेण नृतः, एतादृशो दृष्टः, कैः? पुराणशिष्यैः प्रा४ चीनन्नवसंबंधिशिष्यै राजनूतैर्मोचित इत्यर्थः ॥ ६ ॥ विस्तरतोऽत्र निदर्शनमुच्यते
॥३५॥
For Private And Personal