SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsur Gyanmandir माला उपदेश- ॥मूलम् ॥-अंगारजीववहगो । कोइ कुगुरु सुसीसपरिवारो ॥ सुमिणे जईहिं दिठो । कोलो गयकलहपरिकिन्नो ॥ ६ ॥ व्याख्या-'अंगार'ति' अंगाररूपा जीवास्तेषां व॥३६॥ धको हिंसकः, अजीवे जीवसंज्ञास्थापक इत्यर्थः, कोऽपि कुगुरुः कुवासनायुक्तो गुरुः, कीह. शः ? सुशिष्यपरिवारः, सुशिष्याणां परिवारो यस्य स सुशिष्यपरिवारः स्वप्ने स्वप्नमध्ये यतिन्निष्टो विलोकितः, कोलः शूकरो गजकलनपरिकीणों व्याप्तः, त्रिंशदब्दकहस्तिद्वंदपरिवृतः शूकरः स्वप्ने दृष्ट इत्यर्थः ॥ ६॥ ॥ मूलम् ॥–सो नग्गनवसमुद्दे । सयंवरमुवागएहिं राएहिं ॥ करहो वखरनरिन । दिठो पाराणसीसेहिं ॥ ६॥ ॥ व्याख्या— सो नग्ग इति ' स कुगुरुरुग्रे रु३ नवसमुझे प. रिभ्रमन् नवांतरे इति शेषः, स्वयंवरमंझपमुपागतैरेतादृशै राजनिनवांतरे पंचशतान्यप्यंगारमर्दकाचार्य शिष्या राजकुले समुत्पन्नाः, तै राजनिरित्यर्थः, करन्न नष्ट्रोंगारमईकाचार्यजी- वः, कीदृशः? — वरकरनरिन इति ' नारेण नृतः, एतादृशो दृष्टः, कैः? पुराणशिष्यैः प्रा४ चीनन्नवसंबंधिशिष्यै राजनूतैर्मोचित इत्यर्थः ॥ ६ ॥ विस्तरतोऽत्र निदर्शनमुच्यते ॥३५॥ For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy