SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir नपदेश- मालाटो, ॥३५ ॥ केचित् श्रीविजयसनाह्वाः सूरयः, तेषां शिष्यै रात्रौ स्वप्नमध्ये पंचशतहस्तिकलनपरि- वृत एकः शूकरो दृष्टः, प्रनाते गुरोर्रग्र तत्स्वरूपं निवेदितं. तदा गुरुन्निर्विमृश्योक्तं नो शि. प्याः अद्य कश्चिदन्नव्यो गुरुः पंचशतसुशिष्यपरिवारवृत आगमिष्यति, एतत्स्वरूपं स्वप्नफलं नावि; अस्मिन्नवसरे रुश्देवनामाचार्यः पंचशतसुशिष्यपरिवृतस्तत्र समागतः, पूर्वस्थितैः साधुन्निस्तेषामातिश्रेयं कृतं, पश्चाद् हितीये दिनेऽनव्यगुरुपरीक्षार्थ प्रश्रवणग्रहणस्थानके श्रीविजयसेनमूरिनिः स्वशिष्यपाद्यियाऽनव्यो गुरुर्न जानाति तथांगारा नूमौ विक्षिप्ताः, रात्रावन्नव्यगुरुशिष्याः प्रश्रवणशंकानिवारणामुचिताः, अंगारकाश्चरणैराक्रांताः, शब्दायमा. नांस्तानंगारका इत्यपरिजानंतः पश्चानापं कर्तुं लग्नाः, हा हा अजाननिरंधकारे कोऽपि जी. वघातः कृत इति. ततः पुनर्मिथ्यादुष्कृतं दत्तवंतः, गत्वा संस्तारके च सुप्ताः, तावश्देवाचार्यः स्वयं प्रश्रवणचिंतार्थमुचितः, चरणाक्रांता इंगालका यथा यथा शब्दायते तश्रा तथा स बहु आक्रामति, मुखेन चैवं वक्ति, एतेऽहतां जीवा आक्रम्यमाणाः पूत्कारं कुवैतीति वचः श्रीविजयसेनसूरिनिः श्रुतं, प्रनाते च तदीयशिष्याणामग्रे कथितं, यन्नवतां गुरुरयं रुश्देवा ॥३५॥ For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy