SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir उपदेश- । ३५५ ॥ दुर्वृतः, स्वकीयमेवापराधं पश्यति, धिगस्तु मां पापकारिणं! यतोऽयं गुरुर्मन्निमिनं कष्टं प्रा- मालाटो, नोति, एते गुरवः सुखं स्वाध्यायध्यानस्थिताः पूर्वमन्नूवन, मया उष्टेन रात्रौ चालिताः, कश्रमेतदपराधमोदो नविष्यति ? इत्याद्यनित्यन्नावनां नावयन् शुन्नध्यानतो घातिकर्मक्षयतः केवलं प्राप्य स सम्यक् सरलतया मार्गे चचाल. गुरुन्निरुक्तं अधुना कथं मार्गे सरलं गब| ति ? संसारे सारोऽयं दंगप्रहारः, तहशादेव मार्गे सरलतया गसि; तदा शिष्येणोक्तं यह जुतरं गचामि सोऽयं तव प्रसादः, गुरुनिरुक्तं किं त्वयि किमपि ज्ञानमस्ति ? स आह स्वा-8 मिन् मयि केवलझानं वर्तते. एतत् शिष्यवाक्यं श्रुत्वा गुरूणां पश्चात्तापः समुत्पन्नः, अहो मया विरुई कृतं, धिगस्तु मां केवलिन आशातनाविधायिनं, मस्तके मया दंमप्रहारा दत्ताः, एतत्पातकं मम कथं यास्यति ? इति पश्चानापं कुर्वन् स शिष्यस्कंधादुत्तीर्य तस्य चरणयोः पपात, स्वापराधं च कामयामास. इछ पुनः पुनः स्वापराधं कामयतस्तस्यापि विशुध्यान- ॥३५५॥ तः केवलमुत्पदे, छावपि केवलित्वेन बहुकालं विहृत्य मोदं गतो. श्छं सुशिष्यो गुरोरपि धममुत्पादयतीत्युपदेशः ॥ इति चराचार्यसंबंध एकपंचाशत्तमः ॥ १ ॥ For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy