SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir उपदेश- मालाटी. ॥३५॥ तदा साधुनिरुक्तं नो महानुनाव यदि दीक्षाग्रहणमनोरथोऽस्ति तदा गम्यतां दूर स्थिताना- मस्मगुरूणामंतिके. तेऽपि बाला मित्रसहितास्तत्र गताः, गुरुननिमंत्र्य तथैव दास्यतो वदंतिस्म, तत् श्रुत्वाऽाचार्यास्तूष्णीं स्थिताः, तदा पुनरपि बालैरुक्तं स्वामिन्नेनं नवपरिणीत मस्मन्मित्रं शिष्यं कुरुतेति. तथापि गुरवस्तूष्णीं स्थिताः, तृतीयवारं तैरुक्तं, तदा चंडरुज्ञ. चार्याणां क्रोधोदयः संजातः, बलानं नवपरिणीतं बालं गृहीत्वा, चरणयोर्मध्ये निक्षिप्य तन्मूईजानां लोचः कृतः, तत्स्वरूपं दृष्ट्वा सर्वेऽपि नष्टाः, अहो कि जातमिति विलक्षवदनाः प. लायिताः, पश्चान्नवदीक्षितेन शिष्येण कश्रितं, नगवन् वयमितोऽन्यत्र गबामः; यतो मदीया मातृपितृप्रमुखाः संबंधिनः श्वसुरवर्गीयाश्च यदि ज्ञास्यति तदात्रागत्य नवतां महतीं बाधामुत्पादयिष्यति, तदा गुरुनिरुक्तमहं रात्री गंतुमसमर्थोऽस्मि. तदा नवदीक्षितो गुरुं स्वस्कंधाधिरूढं विधाय जगाम. रात्रावंधकारपूरे गवतस्तस्य च रणावुचावचे नूमिप्रदेशे निपततः, तेन चमरुज्ञचार्यः क्रोधवशेन तस्य मस्तके दमप्रहारं द. दाति, रुधिरं निस्सरति, महती वेदना नवति, परं तस्य मनसि लवलेशतोऽपि न क्रोधः प्रा ॥३५॥ For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy