SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir मालाटो, __ उपदेश- वंदनेन ' नमसणेण इति' सामान्यतो नमस्कारकरणेन शरीरनिराबाधत्वादिपवनेन, साधू. नामेतावत्पदार्थकरणेन चिरसंचितमपि बहुन्नवोपार्जितमपि कर्म पापकर्म कणेन स्तोकका॥३५३॥ लेन विरलत्वमुपैति प्राप्नोति, अर्थात्पापकर्म कयं यातीत्यर्थः ॥ ६६ ॥ ॥ मूलम् ॥–के सुसीला सुदमाइ-सऊणु गुरुजणस्सवि सुसीसा ॥ विनलं जणंति सई । जह सीसो चारुदस्स ।। ६७ ॥ व्याख्या-'के इति ' केचित्सुशीला निर्मलश्री स्वन्नाववंतः सु अतिशयेन धर्मवंतः, सऊनाः सर्वोपरिमैत्रिनावतः, एतादृशाः सुशिष्यागु- जनस्यापि स्वकीयगुरोरपि विपुलां विस्तीणों जनयंत्युत्पादयंति श्रज्ञामास्तिक्यलक्षणां, अ. त्र दृष्टांतमाह-'जह इति ' यथा शिष्यश्चमरुज्ञचार्यस्य श्रज्ञमुत्पादयामासेति दृष्टांतः ॥६७ ॥ अत्र कथानक श्रीनजयिन्यां महापुरि चराचार्याः समवसृताः, ते चाऽयंतमीलिवः क्रोधयुक्ता- स्ततस्ते स्वशिष्यवर्गेभ्यो दूरतरं तिष्टंति; एतस्मिन्नवसरे तत्रैको नवपरिणीतो व्यवहारिपुत्रः स्वकीयमित्रपरिवृतस्तत्राजगाम; साधूश्च ववंदे, मित्रवालैर्हसितं स्वामिन्नेनं शिष्यं कुरुत? ॥३५३॥ ४५ For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy