SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir नपदेश- मालाटी. ॥३५॥ द्य कोऽपीष्टसंयोगो नावी; मम तु कमलवती विना न किमपीष्टं, सा यदि मिलति तदा स- वेष्टलानः संपन्नः, एवं विमृशति सति कमलवत्यपि पुष्पबटुकरूपं धृत्वा पुष्पाणि लात्वा कु. मारहस्तयोः समर्पयतिस्म. कुमारेणापि यथोचितं मूल्यमर्पितं. पश्चादेवपूजकेन चिंतितमयं रणसिंहकुमारो रत्नवतीपरिणयनार्थ गबन विलोक्यते. कमलवती कुमारं दृष्ट्वाऽतीवहृष्टा बनूव. कुमारोऽपि पुष्पबटुकरूपधारिणी कमलवतीं पुनः पुनरवलोकयन्नेवं चिंतयति, अयं प्राणवल्लन्नाकमलवतीसदृशो दृश्यते. एतदर्शनेन ममातीव मनो हृष्टं. श्वं चिंतयन सवि. स्मयं पुनः पुनरवलोकयन स न तृप्तिं प्राप. कमलवत्यपि स्नेहवशतः स्वकांतं निरीकतेस्म, पश्चात्कुमारोऽपि बटुकेन साई निजावासे समागतः, नोजनादिन्नक्तिपूर्व बहु सन्मानितो बटुकः पुरतः स्थापितश्च. कुमारः कथयति नो बटुक तवांगं मुहुर्मुहुः सम्यगवलोकयतोऽपि मम न तृप्तिर्जायते, अतीवानीटं तव दर्शनं लगति, बटुकः प्राह स्वामिन् सत्यमिदं; यथा चंकांतिदर्शनेन चांशेपलादमृतश्रावो नान्यस्मात्तथा संसारेऽपि यो यस्य वल्लनो नवति सो. sपि तं दृष्ट्वापि न तृप्तो नवनि. कुमारः प्राह ममाग्रे गमनं विधेयमस्ति, परं त्वत्प्रेमशृंख ॥३५॥ For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy