SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir उपदेशा- क मालाटी. ॥६॥ लाया बई मम मनः पदमपि गंतुं नोत्सहते, अतः कृपां विधाय मया साईमागम्यता; पु- नरहं त्वामत्रानेष्याम्यवश्यमिति श्रुत्वा बटुकः प्राह मम तु प्रत्यहं चक्रधरदेवपूजनं विधेयमस्ति, तत्कथं मया समागम्यते ? अथ च निदैनव्रतधारिणो मम किं तत्रागमने प्रयोजनं ? कुमारेणोक्तं यद्यपि कार्य नास्ति तथापि ममोपरि कृपां विधायागंतव्यमिति कुमारोपरोधतस्तेन प्रतिपन्न, तेन साईमप्रतश्चचाल सः, मार्गे गवतः कुमारस्य बटुकेन साईमतीव प्रीतिर्जाता, कणमपि तदीयसंगं न मुंचति; तेन सहावस्थानमुबानं चलनं शयनं, शरीरबायावत् कणमपि तौ न निन्नौ जवतः, मुग्धजलयोरिव तयोमैत्र्यमनूत्. यमुक्तं-कीरेणात्मगता दकाय हि गुणा दत्ताः पु. रा तेऽखिलाः । दीरे तापमवेक्ष्य तेन पयसा ह्यात्मा कशानौ हुतः ॥ गंतुं पावकमुन्मनस्तदन्नवद् दृष्ट्वा तु मित्रापदं । युक्तं तेन जलेन शाम्यति पुनमैत्री सतामीदृशी ॥१॥ एकदा कुमारः कथयति नो मित्र मदीयं मनो मम पार्श्वे नास्ति, तेनोक्तं क गतं ? कुमारेणोक्तं म. म वल्लनया कमलवत्या साई, तेनोक्तं सा कमलवती क गता? कुमारः प्राह मम मंदना REATREATRE ॥ ६ ॥ For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy