SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उपदेश 1124 11 www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir ति; एवमुक्ते गतो जराकुमारः, पश्चादायुःप्रांते कृष्णस्य क्रोधः समुत्पन्नः, मनसि च चिंतितवान, अहो ! विलोकयत ? अहं षष्ट्यधिकशतत्त्रय संग्रामकारको महाबलवानेतादृशमपि मांजरासूनुर्बाणेन दत्वा कुशलेन गतः, एवं दुर्ध्यानवशतो मृत्वा स तृतीयं नरकं गतः । तदवसरे जलं गृहीत्वा रामोऽपि तत्रागतः, पीतांबरं प्राद जो बंधो मया त्वदर्थं शीतलं जलमानीतं, नहाय तज्जलं पिबेत्युक्तोऽपि स न जल्पति रामेण चिंतितं जलानयनार्थं गतस्य मे बहुवेला लग्ना, श्रतोऽयं मम बांधवः क्रुद्धो विलोक्यते, अतः सम्यगेनं कामयामीति संचिंत्य स तच्चरणयोर्निपत्य विज्ञपयतिस्म, जो बंधो कोऽयं क्रोधावसरः ? अस्यां महाटव्यामावामेकाकिनौ तिष्टाः, त्वं समुत्तिष्ठेति पुनः पुनरुक्तेऽपि यदा स न जल्पति, तदा मोह तो मृतमप्यमृतं तं ज्ञात्वा स्वस्कंधे समारोप्य चलितः, यतः संसारे वस्तुत्रयमधिकं वनेते. यडुक्तं - तीर्थकराणां शाम्यत्वं । सपत्नीवैरमेव च ॥ वासुदेवबलस्नेहः । सर्वेभ्योऽप्यधिकं मतं ॥ १ ॥ एवं मृतं स्वबांधवं स्कंधे धारयन् तत्सेवां कुर्वनेकदा सिदार्थनाम्ना देवेनागत्य यंत्रमध्ये वालुकापीडननिदर्शनेन बोधितोऽपि स न बुधः प्रत्युत खमुत्पाट्य म For Private And Personal मालाटी, ॥ २५ला
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy