SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir उपदेश- मालाटी. ॥२५॥ मादि समाचरन् सजति लनते, च पुनदा दिधर्ममनुमोदयन्नपि 'सुग्गई लहत्ति ' सज- ति लन्नते; रथकारो मुनिदानदाता, अनुमोदकः साधुदानानुमोदनाकारको मृगो दरिणश्च पुनर्यथा बलदेवस्तपोकारको बलदेवनामा मुनिः, एते त्रयोऽपि पंचमे स्वर्गे गताः, धर्मः कृतः कारितोऽनुमोदितोऽपि च फलदायको नवतीत्यर्थः ॥ ७॥ अत्र कथा-यदा कृतहारिकादाहनिदानेन वैपायनेनाऽग्निकुमारेण नूत्वा धारिकादाहः कृतस्तदा नगराद् धावेव कृष्णबलन निर्गतौ, अन्ये सर्वेऽपि ज्वलिताः,ौ बांधवौ वनांतर्गतौ, कृष्णस्य पिपासा लग्ना, बलनशे जलानयनार्थं गतः, तत्र वैरिन्निः साई युद्ध क्रियमाणे रात्रिः पतिता, श्रीकृष्णो वृक्षाधश्चरणोपरि चरणं स्थापयित्वा यत्र सुप्तोऽस्ति, तदवसरे तत्र श्रीनेमिमुखविज्ञातस्वहस्तक णमरणहेतुकगृहीतवनदासो जराराझीतनुजो जराकुमारस्तत्रागतः, तेन भ्रमता रात्रौ श्री. कृष्णचरणपद्मं दृष्टं, ज्ञातं ज्वलदिदं मृगचक्षुर्विलोक्यते, कर्जातं यावदाकृष्टेन बाणेन चरणो विः, पार्श्वे समागत्य निजबांधवं ज्ञात्वा पश्चात्तापं कुर्वन जराकुमारो विलपतिस्म. कृष्णेनोक्तं नो पापिन् इतः शीघ्रतरं ग ? अधुना बलन्नः समागमिष्यति, त्वां च मारयिष्य ॥२५॥ For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy