SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir मालाटी, नपदेश दीयं बांधवं कथं मृत कश्रयसीति तं मारणार्थ धावितः, देवोऽदृश्यीनूतः, पुनरपि झितीय- 3. वारं पर्वतशीलायां कमलं वपंतं तं दृष्ट्वा रामेणोक्तं, नो मूर्ख ! कथं शीलायां कमलो ॥६॥ मः संन्नवति? देवेनोक्तं यदि त्वदीयो मृतबंधुरुवाय त्वां भ्रातरिति कथयिष्यति तदाऽत्रापि कमलोजमो नविष्यति. श्चमुक्तेऽपि मोहवशतो वातरं मृत न जानाति, एवं षण्मासान यावत्रांतः, पश्चाबरीरं विनष्टं ज्ञात्वा मुक्तं, सिदार्थ देवेन तरीरं समुझे क्षिप्तं. पश्चाबहु विलपन् बलदेवः श्रीनेमिनाथप्रेषितचारणर्षीश्वरेणागत्य बोधितो, वैराग्यपरायणेन तेन चारणमुनिसमीपे चारित्रं गृहीतं. अत्युग्रं तपः समाचरनेकवारं मासपणपारणके स आहारार्थ समागबन्नेकया कूपकंगस्थितया वामब्रुवा दृष्टः, तद्रूपमोहितया तया घटनांत्या पुत्रकंठे पाशो निहितः, तद् दृष्ट्वा बलसाधुनोक्तं नो मुग्धे किमाचरसि? मोहपरवशा पुत्रं मारयसि, साधुना चिंतितं धिग्मदीयं रूपं ! अतः परं मम नगरागमनं न श्रेयः, वनवास एव वरं । इत्यनिग्रहं गृहीत्वा स तुंगिकागिरौ स्थितः, यदा पारणके कोऽपि सार्थः काष्टार्थी वा तत्रागवति, स च शुमानमर्पयति चेत्तदा स आहारं करोति; नो चेत्तपोवृदिः, श्वं तपस्यत ॥९॥ For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy