SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra नपदेश ॥ २५७ ॥ www.kobatirth.org विंशतिस्थानकतपः समाराध्य तीर्थकरनामकर्मोपार्जितवान् लक्षवर्षाणि यावच्चारित्रं पालयित्वा प्रांत चैकमासिक्या संलेखनया षडूविंशतितमे नवे दशमस्वर्गे पुष्पोत्तरावतंसविमाने विंशतिसागरोपमायुः सुरो जातः ततश्च्युत्वा सप्तविंशतितमे नवे स चतुर्विंशतितमो जिनः संजातः इवं मरीचिनवे नृत्सूत्राऽसत्यनापणतस्तेन कोटाकोटीप्रमाणः संसारो वर्द्धितः, एवमन्येऽपि जीवा उत्सूत्र जापणतः संसारं वईयंतीत्युपदेशः । इत्येकत्रिंशत्तमः संबंधः ॥३१॥ a3 Acharya Shri Kallashsagarsuri Gyanmandir ॥ मूलम् ॥ — कारुन्नरुसिंगार - नावजयजीवित करणेहिं ॥ साहू अवि अ मरंति । नियमं विदंति || ७ || व्याख्या -' कारुन्न इति ' कारुण्यं करुणाभावः, रुन्नशब्देन रोदनं, शृंगारजावो हावादिविलासः, जयो राजादीनां जीवितांतकरणैरनुकूल प्रतिकूलोपसर्गकरणैः साधवोऽपि च त्रियंते, कदाचिज्जीवितं त्यजंति, परं निजनियमं स्वकीयत्रतं न च नैव विराधयंति पूर्वोक्तैः कारुण्यादिनिर्वतं न विराधयंतीत्यर्थः ॥ ७ ॥ ॥ मूलम् ॥ अप्पा हियमायरंतो । अणुमोतो अ सुग्गई लहइ || रहकारदा प्र णुमो-यंतो मिगो जह बलदेवो ॥ ८ ॥ व्याख्या- ' अप्पा इति ' श्रात्मनो हितं तपःसंय For Private And Personal मालाटी. ॥ २५७ ॥
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy