SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir उपदेश- मालाटी. ॥श्वा नानी नगिनी, तस्या दत्तनामा पुत्रः, एकदा कालिकब्राह्मणेन स्वयंबुझेन चारित्रं गृहीतं, क्र मेण चाचार्यपदं प्राप्तं, तन्नागिनेयो दत्तनामा निरंकुशो यूतादिव्यसनान्निनूतो नृपसेवां करो ति, कर्मयोगेन राज्ञा तस्य मंत्रिपदं दत्तं. लब्धाधिकारेण तेन राजानं बहिनिष्कास्य स्वयं राज्यं गृहीतं. राजापि तनयानष्टः, प्रचनं च स्थितवान्. अथ स दत्तनृपो महाक्रूरकर्मा मिथ्यात्वमोहितोऽनेकान यागान कारयति, पशृंश्च घातयति. तदवसरे तत्र कालिकाचार्याः समवसृताः, तदा नशमातुरुपरोधेन स दत्तमंत्रीश्वरोऽपि वंदनार्थमागतः, गुरुनिर्देशना दत्ता, यतः-धर्मानं धनत एव समस्तकामाः । कामेच्य एव सकलेंश्यिजं सुखं च ॥ कार्यार्थिना हि खलु कारणमेषणीयं । धर्मो विधेय इति तत्वविदो वदंति ॥ १ ॥ इति श्रुत्वा दत्तेन यागफलं पृष्ट, गुरुणोक्तं यत्र हिंसा तत्र धर्माऽनावः, यउक्तं-दमो देवगुरूपास्ति-निमध्यय. नं तपः॥ सर्वमप्येतदफलं । हिंसां चेन्न परित्यजेत् ॥१॥ पुनरपि हितीयवारं यागफलं पृष्टं, गुरुणोक्तं हिंसाऽर्गतिकारणं वर्तते, यदुक्तं पंगुकुष्टिकुणित्वादि । दृष्ट्वा हिंसाफलं सुधीः ॥ निरागस्त्रसजंतूनां । हिंसा संकल्पतस्त्यजेत् ॥ १॥ पुनर्दत्तेनोक्तं, कथमित्यमुनरं ? यादृशं वए For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy