SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir उपदेश- ॥२४॥ हाफलदायि नवतीत्यर्थः ॥ ३ ॥ मालाटी. ॥ मूलम् ।।-धम्ममइएहिं असुंदरहि । कारणगुणोवणिएहिं ॥ पल्हायंतोए मणं । सीसं चोएई आयरित ॥ ५॥ व्याख्या-धम्म इति 'धर्ममयैर्धर्मप्रचुरैर्धर्मसहितैरिति यावत्, अति सुंदरैर्दोषरहितैः, कारणानि ज्ञानदर्शनचारित्राणि, तेषां गुणास्तैरुपनीतानि सहि तानि एतादृर्वचनैर्मनश्चित्तं पह्लादयन, आचार्यः शिष्यं 'चोएत्नि' प्रेरयति शिक्षा ददातीत्यर्थः ॥ ४ ॥ ॥ मूलम् ॥-जीयं काऊरा पणं । तुरमिणिदत्तस्स कालिअअजेण ॥ अचियसरीरं च+ । न य नणियमहम्मसंजुत्तं ॥ ५ ॥ व्याख्या-'जीयं इति' स्वकीय जीवितं पणं कृ स्वा 'तुरमणिति' तुरमिणीनाम्नि नगरे 'दत्तस्सत्ति' दत्तनानो राज्ञः 'कालिअअजेणत्तिय कालिकाचार्येण, च पुनः शरीरमपि त्यक्तं, मनसा स्वदेदोऽपि त्यक्तः, परमधर्मसंयुक्तमसत्यं वचनं न नणितं न नाषितं ॥ ५॥ अत्र कालिकाचार्यसंबंधो यथा तुरमिणीनामनि नगरे जितशत्रुनामा नृपः, तत्रैकः कालिकनामा विप्रः, तस्य नश ॥२४॥ For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy