SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir मुपदेश- मालाटी. ॥२५॥ नवति तादृशं सत्यमेव वदत? तदा कालिकाचार्येण चिंतितं यद्यप्ययं राजा यागरक्तोऽस्ति, तथा- पि यन्नाव्यं तन्त्रवतु ? परं मिथ्या न जल्पामि, प्राणांतेऽपि मिथ्यानाषणं न श्रेयः, यउक्तंनिंदंतु नीतिनिपुणा यदि वा स्तुवंतु । लक्ष्मीः समाविशतु गवतु वा यथेष्टं । अद्यैव वा मरणमस्तु युगांतरे वा । न्याय्यात्पथः प्रविचलंति पदं न धीराः॥१॥ इति विचार्य कश्रित नो दत्त निश्चयेन नरकगतिरेव यागफलं, यउक्तं-यूपं ठित्वा पशून हत्वा । कृत्वा रुधिरकर्दमं ॥ यद्येवं गम्यते स्वर्गे । नरके केन गम्यते ॥ १॥ दत्तेनोक्तं कश्रमेतद् ज्ञायते ? गुरुगोक्तं इतः सप्तमे दिवसे घोटकखुरोचलिता विष्टा तव मुखे पतिष्यति, पश्चात्त्वं लोहकुंमिकायां पतिष्यसि. एतदनुमानेन तवावश्य नरकगति विनीति ज्ञेयं. दत्तेनोक्तं नवतां का गतिनविष्यति ? गुरुन्निरुक्तं वयं धर्मप्रनावेण स्वर्गे गमिष्यामः। इति श्रुत्वा समुत्पन्नक्रोधेन दत्तेन चिंतितं, यदि सप्तदिवसमध्ये एतवाक्यं न मिलिष्य- ति, तदैनमवश्यं मारयिष्यामीति स्वसेवकांस्तत्समीपे मुक्त्वा नगरमागत्य नगरवीथिका अशुचिनिष्कासनपूर्वकं शोधयामास. सर्वत्रापि पुष्पाणि विकीर्णानि, स्वयं चांतःपुरे स्थितः, अy ॥२५॥ For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy