SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir नपदेश- मालाटी. ॥॥ ON स्वकीया पट्टराझी सूर्यकांतानानी नोजनमध्ये तस्मै विषं ददातिस्म. प्रदेशिनृपेण तद् झातं, अव्याकुलितः क्रोधमुक्तः पौषधशालायामागत्य स दर्नसंस्तारकं विधायैशान्यां दिशि सन्मुखं स्थित्वा, नमस्कारं श्रीनगवते केशिगणधराय धर्माचार्याय च कृत्वा, स्वकीयव्रतातिचारं सम्यगालोब्य प्रतिक्रम्य कालं कृत्वा, प्रश्रमस्वर्गे सूर्यानना. नि विमाने चतुःपल्योपमायुःसूर्यालनामा देवो जातः, ततव्युत्वा महाविदेहेऽवतीर्य स मोदं यास्यति. अतो नरकदत्तहस्तेनापि पापवता प्रदेशिना यदमरविमानं प्राप्त, तत्केशिगणध. रमाहात्म्यं, अतो दुःखनिवारका धर्माचार्या यत्नेन सेवनीया इत्युपदेशः ॥ इत्येकोनत्रिंशनमः संबंधः ॥ २ ॥ ॥ मूलम् ॥-नरयगश्मणपडिहबए । कए तह पएसिणा रना ॥ अमरविमाणं पत्तं । तं आयरियप्पन्नावेणं ॥ ३ ॥ व्याख्या-'नरय इति' नरकगतिगमनं, तत्र 'पहिचए - ति' प्रस्थानके कृते सत्यपि ' तह इति ' तथा 'पएसिणा रना' इति प्रदेशिनाना राज्ञा यदमरविमानं देव विमानं प्राप्तं, तदाचार्यप्रनावेश केशिगणधरमाहात्म्येन, अतो गुरुसेवनं म. ॥२५॥ For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy