SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra नपदेश ॥ २३७ ॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir क्य सर्वेऽपि नस्मसात्कृताः, एकः स वृवणिग्मुक्तः, तथा दे आनंद तव धर्माचार्योऽपि स्वकी तृप्तो मय करोति, परमहं तं ज्वालयित्वा जस्मसात्करिष्यामि त्वां तु वृदवजिमिव हितोपदेशदायकं न ज्वालयिष्यामि, इति श्रुत्वा समुत्पन्नजय आनंदोऽपि जगवदसर्वामपि प्रवृत्तिं कथयतिस्म; जगवदाइया गौतमादीनां च ज्ञापितं, सर्वेऽपि दूरे स्थि ताः, गोशालकस्तत्रागतः कथयतिस्म, जो काश्यप ! त्वं मां स्वशिष्यं कथयसि तदसत्यं, स तु तव शिष्यो मृतः, अहं तु तदीयं बलवचरीरमधिष्टाय स्थितोऽस्मि एतत् श्रुत्वा जगवतोऽवज्ञां कुर्वतं तं ज्ञात्वा गुरुनक्तिरागतः सुनक्षत्रसाधुर्गोशालकायैवं वदति, जो स्वधर्माचार्य किं निंदसि? स एव त्वं गोशालकोऽसि, इति श्रुत्वा क्रोधवशतस्तेन तेजोलेश्यया ज्वालितः स समाधिना मृत्वाऽष्टमस्वर्गे देवत्वेनोत्पन्नः, एतदवसरे द्वितीयः सर्वानुभूतिनामा साधुरपि सर्वजीवान् कामयित्वाऽनशनमाराधनां कृत्वा समागत्य गोशालकसमुखं वदतिस्म, टेन सोऽपि ज्वालितो मृत्वा द्वादशे स्वर्गे समुत्पन्नः, पश्चानगवतोक्तं, हे गोशालक ! किमात्मानमपलपति ? यथा चौरो नश्यन् तृणेन स्वात्मानमाच्छादयति, परं स For Private And Personal मालाटी. ॥ २३७ ॥
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy