SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir उपदेश- ॥२५ ॥ Dastak नननं तिष्टति, तथा त्वमपि मत्तो बहुश्रुतो जातो, मामेवाऽपलपसीत्यादिवचनैः स क्रुको नगवा- मालाटी, परि तेजोलेश्यां मुक्तवान्, सा जगवंतं त्रिःप्रदकिणीकृत्य पश्चालित्वा गोशालकशरीरं प्रविष्टा, पश्चाजोशालकः प्राह नो काश्यप त्वमितः सप्तमे दिवसे मरणमवाप्स्यसि, जगवतोक्तमहं तुषोडशवर्षाणि यावत्केवलित्वेन विचरिष्यामि, परं त्वं तु सप्तमे दिवते महती वेदनामनुनूयण मरिष्यसि. पश्चाजोशालकः स्वस्थानमागतः, सप्तमे दिवसे शांतपरिणामेन तेन सम्यक्त्वं स्पृटं, मनसि स चिंतयतिस्म, हा मया विरुई कृतं, नगवदाझालोपः कृतः, साधुधातो विहितो मया, नवांतरे मम का गतिविष्यतीति विचार्य शिष्यानाहूय कथयतिस्म, मरणानंतर मम कलेवरं पादयोर्बध्वा श्रावस्त्यामिस्तततो भ्रामणीयं, यतोऽजिनेनापि मया जिन इति बिरुदं धारितमित्यात्मनिंदां कुर्वन स मृत्वा हादशस्वर्गे समुत्पन्नः, पश्चाविष्यैर्गुरुवचनं प्र. माणीकरणीयमित्युपाश्रयमध्ये एव श्रावस्तीनगरीमालिख्य कपाटं दत्वा पादयो रज्जू ब. ॥३०॥ ध्वा स भ्रामितः, एवं सुनकत्रवदन्येनापि साधुना गुरुनक्तिरागो विधेय इत्युपदेशः ॥ इत्यटाविंशतितमः संबंधः ॥ २॥ की For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy