SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उपदेश ॥ १३६ ॥ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir मुक्ता, मया शीतलेश्यामोचनेन स रक्षितः, तदा तेन तेजोलेश्यासमुत्पादनोपायः पृष्टः, मयापि जाविज्ञावं ज्ञात्वा कथितः पश्चान्मत्तः पृथग्भूतः षण्मासान् कष्टं विधाय स तेजोलेइयां साधितवान. अष्टांगनिमित्तविच्च जातः इवं स लोकानां पुरः सर्वज्ञत्वं स्थापयति, परं तन्मिथ्याभाषा, अयं जिनो वा सर्वज्ञोऽपि नैति जगवद्वाक्यं श्रुत्वा त्रिके चतुष्के राजमार्गे सर्वेऽपि लोकाः कथयति, यदयं गोशालकः सर्वज्ञो नास्तीति कस्यचिन्मुखादेतत्सर्व गोशालकेन श्रुतं, तस्य क्रोधः समुत्पन्नः, एतदवसरे आनंदनामानं साधु गोचर्यं गतं दृष्ट्वा तं समाकार्य स कथयतिस्म, जो आनंद दृष्टांतमेकं शृणु ? यथा केचिणिजः क्रयाकैः शकटानि नृत्वा चलिताः, अटव्यां गतास्तृषातुरा जलमन्वेषयंति, तैश्चत्वारि वाल्मिकशिखराणि दृष्टानि एकं शिखरं जनं तन्मध्याऊं गोदकसदृशमुदकं निर्गतं, पायं पायं सर्वेऽपि संतुष्टाः, द्वितीयशिखरभेदने क्रियमाणे केन चिच्छेन वारिता अपि ते न विरमंतिस्म तद्वेदनतः स्वर्ण निर्गतं. एवं तृतीयभेदनेन रत्नानि निर्गतानि चतुर्थभेदनावसरे वृद्धेन बहुतरं वारिता अपि प्रतिलोमतस्त निदं तिस्म ततोऽतिज्ञयं करो दृष्टिविषः सर्पो निःसृतः तेन सूर्यसन्मुखं विलो - For Private And Personal मालाटी. . ॥ २३६ ॥
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy