SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir नपदेश- ॥२३५॥ हितः? जीवितमपि स्वप्राणधारणमपि ' ववसियंति' त्यक्तं परं गुरुपरिन्नयो गुरुतिरस्कामालाटी, रो 'न सहिनति' न तितिक्षितः न दमित इत्यर्थः ॥१०॥ अत्र सुनक्षत्रसंबंधो लिख्यते एकवारं श्रीवीरप्रभुः श्रावस्त्यां समवंसृतः, तत्र गोशालकोऽपि समागतः, नगरमध्ये प्रवृत्तिर्विस्तृता यदद्य नगरे झै सर्वज्ञौ समवसृतो. एकः श्रीवीरविभुद्धितीयो गोशालकश्च. गोचर्या गतेन श्रीगौतमेन तत् श्रुत्वा समागत्य नगवतः पृष्टं, कोऽयं गोशालकः? यो लोकानां मध्ये सर्वज्ञबिरुदं धारयति. नगवतोक्तं गौतम! शृणु ? सरवणनाम्नि ग्रामे मंखलिनाम्नो मंखस्य नज्ञ स्त्री, तत्कुक्षिसमुद्भूतो गोबहुलब्राह्मणस्य गोशालायां जातत्वानोशालकनामाऽसौ यौवनं प्राप्तः, तदवसरेऽहं उद्मस्थावस्थायां राजगृहे चतुर्मासके स्थितः, सोऽपि ब्रमंस्तत्रागतः, मया चत्वारि मासदपणपारणकानि परमानेन कृतानि, तन्मदिमानं दृष्ट्वा स चिंतितवांश्च, यद्येतदीयः शिष्यो नवामि तदा प्रतिदिनं मिष्टान्ननोजनं करोमि. इति वि. ॥२३॥ चाहिं तव शिष्योऽस्मीति कथयित्वा स मम पृष्टौ लग्नः, षड् वर्षाणि मया साई ब्रांतः, ए. कवारं कमपि योगिनं दृष्ट्वा यूकाशय्यातरोऽयमिति स तं इसितवान्. क्रुझेन तेन तेजोलेश्या For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy