SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir उपदेश- मालाटी. ॥३०॥ धेय इत्युपदेशः ॥ ६ ॥ ॥ मूलम् ॥-मिण गोगसंगुलीहिं । गणेहि वा दंतचक्कलाई से ॥ इति नणिकणं । कजं तु तएव जाणंति ॥ ए ॥ व्याख्या-'मिण इति ' हे शिष्य! अंगुलैः कृत्वा गोणसं सर्पविशेष · मिणत्ति ' मापय ? वाऽश्रवा · से इति ' तस्य ' दंतचक्कलाति ' दंतस्थानानि गणय ? सुशिष्यास्तगुरुवचनमिबंति, 'तहत्ति ' इति नणित्वांगीकुति, ' त एवत्ति' ते गुरव एव जानंति, शिष्यैर्विलंबो न विधेय इत्यर्थः ॥ ४ ॥ ॥ मूलम् ॥–कारणविक कया । सेनं कायं वयंति आयरिया ॥ तं तह सदहिवं । नवियत्वं कारणेण तहिं ॥ एप । व्याख्या-कारणविदः कारणज्ञातार एतादृशा गुरवः क| दाचित्कस्मिंश्चित्काले काकं श्वेतवर्ण वदंति कथयंति, शिष्या विलोकयत ? कीदृशोऽयं श्वेतः काक इति वदंति. तवचनं तथा तथैव 'सद्दहियवं इति ' माननीयं. ' तहिं इति ' तत्र के नापि कारणेन नवितव्यं, कारणं विना नैवाचार्या वदंतीत्यर्थः । ए॥ ॥ मूलम् ॥ जो गिल गुरुवयणं । ननंतं नावन विसुक्ष्मणो ॥ नसहमिव पिजंतं । ॥३॥ For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy